A 207-4 Kālītattva
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 207/4
Title: Kālītattva
Dimensions: 24.5 x 11 cm x 108 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/29
Remarks:
Reel No. A 207-4 Inventory No. 29687
Title Kālītattva
Author Rāghavabhaṭṭa
Subject Śaivatantra
Language Sanskrit
Reference SSP p. 21a, no. 1044
Manuscript Details
Script Devanagari
Material paper
State complete, damaged in right-hand margin of fol. 104r–112v
Size 24.5 x 11.0 cm
Folios 108
Lines per Folio 9–10
Foliation figures in upper right-hand margin of the verso
Scribe Bhārat⟨h⟩īkarṇa
Date of Copying ŚS 1585
Place of Deposit NAK
Accession No. 1/29
Manuscript Features
Loss of the text is in right-hand margin of the fols. 104r–112v.
oṃ aiṃ hrīṃ śrīṃ klīṃ glauṃ maṃgalāya namaḥ ---(exp.113)
raṇe vidveṣaṇe hūṃ māraṇē phaṭastaṃbhane namoṃ 'mohane svāhā iti pallava (!) || ||...
ṣaṭśatan tu gaṇēśāya [[brahmane]] ṣaṭsahasrakaṃ |
viṣṇave ṣaṭsahasraṃ tu saṭsahasraṃ pinākiṇē (!) |
sahasraṃ ātmane caiva sahasraṃ gurave tathā |
satyānaṃdasvarūpāya sahasraṃ brahmarūpiṇe ||
vahnir viriñcir girijāgaṇēśaḥ phaṇir viśākho ⟪‥⟫[[di]]nakṛn maheśaḥ |
durggāntako durggaharaḥ smaraś ca sarvaṃ śaśī ceti purāṇadṛṣṭāḥ ||
Excerpts
Beginning
oṃ namaḥ śrīgaṇeśāya namaḥ |
unmīlan navanīrajālivigalan mādhvīkalubdhāṃtara-
(2)bhāmyan māṃsalamatta saṭpadachaṭāvyastāḥ samastā iva |
śaṃbhor ānanapaṃkajeṣu paritaḥ prā(3)g utpataṃtyasmarā-
niḥśeṣaṃ mama duḥkṛtāni girije haṃtuḥ kaṭākṣormmayaḥ | 1 |
vicārya sarva taṃ(4)trāṇi kulanāthagaṇaiḥ saha |
sādhakānāṃ ca paṃthānaṃ gurūṇāṃ ca tathātmanām ||
upa(5)niṣat tathā stotraṃ nibaddhān api bhūyaśaḥ ||
śrīmadrāghavabhaṭṭena kālītattvaṃ vitanyate || (fol. 1v1–5)
End
kulapatikulatantre guptabhā(10)vaikabhājā
guptabhajanasāreṇa (!) śrīmatā rāghaveṇa
vividhavidhigariṣṭaṃ pustakam †cāṃ(1)ḍayastaṃ†
prakaṭakulanākāri (!) prītaye kaulikānām |
kalmaṣadhvāṃta vidhvaṃsi vaṃde dhmāmeṃdu(2)śekharam (!) |
samīhitāśayajjyotir akṣarādyaṃ trimūrttimat |
pradhvastaparvataśreṇī pradhva(3)stāyadhinīradhi (!) || (fol. 107v10&108r1–3)
Colophon
|| iti śrībhaṭṭarāghavaviracite kālītattve rahasyapratipādana(4)vidhi (!) nāma ekaviṃśatitamaṃ tattvam || saṃvat 1719 varṣe śāke 1585 pravarttamāne (5) māsottamavaiśāṣamāse (!) śuklapakṣe 11 e[kā]daśyāṃ tithau guruvāsare liṣitaṃ (!) bhārathīka(6)rṇa (!) paṭhanārthaṃ ||
yādṛśaṃ pustakaṃ dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā |
yadi śuddham aśuddhaṃ vā mama do(7)ṣo na dīyatāṃ || 1 ||
śubhaṃ bhavatu || kalyāṇam astu || śrīr astu ...(fol. 108r3–7)
Microfilm Details
Reel No. A 207/4
Date of Filming 14-11-1971
Exposures 113
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 18-04-2007
Bibliography