A 207-4 Kālītattva

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 207/4
Title: Kālītattva
Dimensions: 24.5 x 11 cm x 108 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/29
Remarks:


Reel No. A 207-4 Inventory No. 29687

Title Kālītattva

Author Rāghavabhaṭṭa

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 21a, no. 1044

Manuscript Details

Script Devanagari

Material paper

State complete, damaged in right-hand margin of fol. 104r–112v

Size 24.5 x 11.0 cm

Folios 108

Lines per Folio 9–10

Foliation figures in upper right-hand margin of the verso

Scribe Bhārat⟨h⟩īkarṇa

Date of Copying ŚS 1585

Place of Deposit NAK

Accession No. 1/29

Manuscript Features

Loss of the text is in right-hand margin of the fols. 104r–112v.

oṃ aiṃ hrīṃ śrīṃ klīṃ glauṃ maṃgalāya namaḥ ---(exp.113)

raṇe vidveṣaṇe hūṃ māraṇē phaṭastaṃbhane namoṃ 'mohane svāhā iti pallava (!) || ||...

ṣaṭśatan tu gaṇēśāya [[brahmane]] ṣaṭsahasrakaṃ |

viṣṇave ṣaṭsahasraṃ tu saṭsahasraṃ pinākiṇē (!) |

sahasraṃ ātmane caiva sahasraṃ gurave tathā |

satyānaṃdasvarūpāya sahasraṃ brahmarūpiṇe ||

vahnir viriñcir girijāgaṇēśaḥ phaṇir viśākho ⟪‥⟫[[di]]nakṛn maheśaḥ |

durggāntako durggaharaḥ smaraś ca sarvaṃ śaśī ceti purāṇadṛṣṭāḥ ||

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya namaḥ |

unmīlan navanīrajālivigalan mādhvīkalubdhāṃtara-

(2)bhāmyan māṃsalamatta saṭpadachaṭāvyastāḥ samastā iva |

śaṃbhor ānanapaṃkajeṣu paritaḥ prā(3)g utpataṃtyasmarā-

niḥśeṣaṃ mama duḥkṛtāni girije haṃtuḥ kaṭākṣormmayaḥ | 1 |

vicārya sarva taṃ(4)trāṇi kulanāthagaṇaiḥ saha |

sādhakānāṃ ca paṃthānaṃ gurūṇāṃ ca tathātmanām ||

upa(5)niṣat tathā stotraṃ nibaddhān api bhūyaśaḥ ||

śrīmadrāghavabhaṭṭena kālītattvaṃ vitanyate || (fol. 1v1–5)

End

kulapatikulatantre guptabhā(10)vaikabhājā

guptabhajanasāreṇa (!) śrīmatā rāghaveṇa

vividhavidhigariṣṭaṃ pustakam †cāṃ(1)ḍayastaṃ†

prakaṭakulanākāri (!) prītaye kaulikānām |

kalmaṣadhvāṃta vidhvaṃsi vaṃde dhmāmeṃdu(2)śekharam (!) |

samīhitāśayajjyotir akṣarādyaṃ trimūrttimat |

pradhvastaparvataśreṇī pradhva(3)stāyadhinīradhi (!) || (fol. 107v10&108r1–3)

Colophon

|| iti śrībhaṭṭarāghavaviracite kālītattve rahasyapratipādana(4)vidhi (!) nāma ekaviṃśatitamaṃ tattvam || saṃvat 1719 varṣe śāke 1585 pravarttamāne (5) māsottamavaiśāṣamāse (!) śuklapakṣe 11 e[kā]daśyāṃ tithau guruvāsare liṣitaṃ (!) bhārathīka(6)rṇa (!) paṭhanārthaṃ ||

yādṛśaṃ pustakaṃ dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā |

yadi śuddham aśuddhaṃ vā mama do(7)ṣo na dīyatāṃ || 1 ||

śubhaṃ bhavatu ||  kalyāṇam astu || śrīr astu ...(fol. 108r3–7)

Microfilm Details

Reel No. A 207/4

Date of Filming 14-11-1971

Exposures 113

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-04-2007

Bibliography